Sanskrit Tattoo in Bangalore

CUSTOMISED SANSKRIT TATTOO IN BANGALORE

Are you interested in getting a customised sanskrit script tattoo in Bangalore?

Welcome to Eternal Expression: Your Destination for Customized Sanskrit Calligraphy Tattoos in Bangalore and Across India! Hand crafted by the highly acclaimed and one of the Best Tattoo Artists in Bangalore Veer Hegde

At Eternal Expression, we believe that tattoos are more than just ink on skin; they are profound expressions of your inner self, your beliefs, and your journey. If you’re looking for a unique and meaningful way to commemorate a special moment, honor a loved one, or simply adorn your body with timeless art, you’ve come to the right place.

Our Specialization: Customized Sanskrit Calligraphy Tattoos

Sanskrit, often referred to as the “language of the gods,” holds a special place in history as a sacred and ancient language. Its elegant script carries a sense of mystique and beauty that transcends time. At Eternal Expression, we specialize in creating exquisite custom Sanskrit tattoos in mesmerizing calligraphy fonts. Each stroke of the brush is a labor of love, ensuring that your tattoo not only captures the visual aesthetics but also embodies the depth of your chosen words.

1008 Sanskrit tattoo ideas

योगःकर्मसुकौशलम्।
ಯೋಗಃಕರ್ಮಸುಕೌಶಲಮ್।


yogaḥ karmasu kauśalam।
Yoga is skill in action.
कर्मों में कुशलता ही योग है।

Original Source – Bhagavad Gita – Chapter 2 Verse 50

बुद्धियुक्तोजहातीहउभेसुकृतदुष्कृते | तस्माद्योगाययुज्यस्वयोगःकर्मसुकौशलम्॥

Transliteration

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte। tasmādyogāya yujyasva yogaḥ karmasu kauśalam॥

English translation

Endowed with wisdom (evenness of mind), one casts off in this life both good and evil deeds; therefore, devote thyself to Yoga; Yoga is skill in action.

भावार्थ

बुद्धि (समता) से युक्त मनुष्य यहाँ जीवित अवस्था में ही पुण्य और पाप दोनों का त्याग कर देता है। अतः तू योग (समता) में लग जा, क्योंकि योग ही कर्मों में कुशलता है। 

उद्धरेदात्मनात्मानम्।


uddharedātmanātmānam।
Only with willpower can one exalt oneself.
अपने द्वारा अपना उद्धार करें।

Original Source – Bhagavad Gita – Chapter 6 Verse 5

उद्धरेदात्मनात्मानंनात्मानमवसादयेत्।आत्मैवह्यात्मनोबन्धुरात्मैवरिपुरात्मनः॥

Transliteration

uddharedātmanātmānaṃ nātmānamavasādayet। ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ॥

English translation

Only with willpower can one exalt oneself.; Without willpower one will degrade oneself. The mind is the friend of the self, and his enemy as well.

भावार्थ

अपने द्वारा अपना उद्धार करें, अपना पतन न करें, क्योंकि आप ही अपने मित्र हैं और आप ही अपने शत्रु हैं। 

नभःस्पृशंदीप्तम्।


nabhaḥspṛśaṃ dīptam। 
Shining with a radiance that fills the sky
ऐसी चमक जो आकाश को छूले
ಆಕಾಶವನ್ನು ಸ್ಪರ್ಶಿಸುತ್ತಿರುವ ತೇಜಸ್ಸು

Original Source – Bhagavad Gita – Chapter 11 Verse 24

नभःस्पृशंदीप्तमनेकवर्णंव्यात्ताननंदीप्तविशालनेत्रम्।दृष्ट्वाहित्वांप्रव्यथितान्तरात्माधृतिंनविन्दामिशमंचविष्णो॥

Transliteration

nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram। dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo॥

English translation

O Vishnu, on seeing your cosmic form touching the sky, shining in many colours, with mouths wide open, with large fiery eyes, I am terrified at heart, and find neither courage nor peace.

भावार्थ

हे विष्णो! आपके अनेक दैदीप्यमान वर्ण हैं, आप आकाश को स्पर्श कर रहे हैं, आपका मुख फैला हुआ है, आपके नेत्र प्रदीप्त और विशाल हैं। ऐसे आपको देखकर भयभीत अन्तःकरण वाला मैं धैर्य और शान्ति को प्राप्त नहीं हो रहा हूँ।

ಅನುವಾದ

ಓ ಭಗವಾನ್ ವಿಷ್ಣುವೇ, ಆಕಾಶವನ್ನು ಸ್ಪರ್ಶಿಸುತ್ತಿರುವ, ಅನೇಕ ಬಣ್ಣಗಳಲ್ಲಿ ಪ್ರಕಾಶಿಸುತ್ತಿರುವ, ಬಾಯಿಗಳನ್ನು ಅಗಲವಾಗಿ ತೆರೆದಿರುವ ಮತ್ತು ಅಗಾಧವಾದ ಪ್ರಜ್ವಲಿಸುವ ಕಣ್ಣುಗಳೊಂದಿಗೆ ನಿನ್ನ ರೂಪವನ್ನು ನೋಡುತ್ತಿರುವಾಗ, ನನ್ನ ಹೃದಯವು ಭಯದಿಂದ ನಡುಗುತ್ತಿದೆ. ನಾನು ಎಲ್ಲಾ ಧೈರ್ಯ ಮತ್ತು ಮನಸ್ಸಿನ ಶಾಂತಿಯನ್ನು ಕಳೆದುಕೊಂಡಿದ್ದೇನೆ.

युद्धायकृतनिश्चयः
ಯುದ್ಧಾಯಕೃತನಿಶ್ಚಯಃ


yuddhāya kṛtaniścayaḥ। 
Firmly ready to Battle.
दृढ़ संकल्प के साथ युद्ध के लिये तयार
ಸಂಕಲ್ಪದಿಂದ ಯುದ್ಧಕ್ಕೆ ಸಿದ್ಧ

Original Source – Bhagavad Gita – Chapter 2 Verse 37

हतोवाप्राप्स्यसिस्वर्गंजित्वावाभोक्ष्यसेमहीम्।तस्मादुत्तिष्ठकौन्तेययुद्धायकृतनिश्चयः॥

Transliteration

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm। tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ॥

English translation

If you are slain, you shall attain heaven, or if you conquer, you shall enjoy the earth. Therefore, O Arjun, stand up with the resolution to fight the battle.

भावार्थ

यदि तुम युद्ध करते हो फिर या तो तुम मारे जाओगे और स्वर्ग लोक प्राप्त करोगे या विजयी होने पर पृथ्वी के साम्राज्य का सुख भोगोगे। इसलिए हे कुन्ती पुत्र! उठो और दृढ़ संकल्प के साथ युद्ध करो।

ಅನುವಾದ

ನೀವು ಯುದ್ಧ ಮಾಡಿದರೆ ಒಂದೋ ನೀವು ಕೊಲ್ಲಲ್ಪಡುತ್ತೀರಿ ಮತ್ತು ಸ್ವರ್ಗೀಯ ಪ್ರಪಂಚವನ್ನು ಪಡೆಯುತ್ತೀರಿ ಅಥವಾ ನೀವು ವಿಜಯಶಾಲಿಯಾಗಿದ್ದರೆ ನೀವು ಭೂಮಿಯ ರಾಜ್ಯವನ್ನು ಆನಂದಿಸುವಿರಿ. ಆದುದರಿಂದಲೇ ಓ ಕುಂತಿ ಪುತ್ರನೇ! ಎದ್ದುನಿಂತು ಸಂಕಲ್ಪದಿಂದ ಹೋರಾಡಿ.

कर्मण्येवाधिकारस्ते
ಕರ್ಮಣ್ಯೇವಾಧಿಕಾರಸ್ತೇ


karmaṇyevādhikāraste।
One has the right over ones actions.
कर्तव्य-कर्म करने में ही तेरा अधिकार है।
ನಿಮ್ಮ ಕರ್ತವ್ಯವನ್ನು ಮಾಡಲು ಮಾತ್ರ ನಿಮಗೆ ಹಕ್ಕಿದೆ

Original Source – Bhagavad Gita – Chapter 2 Verse 47

कर्मण्येवाधिकारस्तेमाफलेषुकदाचन।माकर्मफलहेतुर्भूर्मातेसङ्गोऽस्त्वकर्मणि॥

Transliteration

karmaṇyevādhikāraste mā phaleṣu kadācana। mā karmaphalaheturbhūrmā te saṅgo’stvakarmaṇi॥

English translation

You only have the right to perform your actions; you are not entitled to the fruits of the actions. Never be motivated by the results of your activities, and never be attached to not doing the duty.

भावार्थ

कर्तव्य-कर्म करने में ही तेरा अधिकार है, फलों में कभी नहीं। अतः तू कर्मफल का हेतु भी मत बन, और तेरी अकर्मण्यता में भी आसक्ति न हो।

ಅನುವಾದ

ನಿಮ್ಮ ನಿಗದಿತ ಕರ್ತವ್ಯಗಳನ್ನು ನಿರ್ವಹಿಸಲು ನಿಮಗೆ ಹಕ್ಕಿದೆ, ಆದರೆ ನಿಮ್ಮ ಕ್ರಿಯೆಗಳ ಫಲಗಳಿಗೆ ನೀವು ಅರ್ಹರಾಗಿರುವುದಿಲ್ಲ. ನಿಮ್ಮ ಚಟುವಟಿಕೆಗಳ ಫಲಿತಾಂಶಗಳಿಗೆ ನೀವೇ ಕಾರಣವೆಂದು ಎಂದಿಗೂ ಪರಿಗಣಿಸಬೇಡಿ ಅಥವಾ ನಿಷ್ಕ್ರಿಯತೆಗೆ ಲಗತ್ತಿಸಬೇಡಿ.

सत्येनापद्यतेऽमृतम्।
ಸತ್ಯೇನಾಪದ್ಯತೇಽಮೃತಮ್


satyenāpadyate’mṛtam।
From the truth comes Immortality.
सत्य से अमृतत्व उत्पन्न होता है।
ಸತ್ಯದಿಂದ ಅಮೃತತ್ವ ಉಂಟಾಗುತ್ತದೆ.

Adi Shankaracharya

अमृतंचैवमृत्युश्चद्वयंदेहेप्रतिष्ठितम्।मोहादापद्यतेमृत्युःसत्येनापद्यतेऽमृतम्।॥

Transliteration

amṛtaṃ caiva mṛtyuśca dvayaṃ dehe pratiṣṭhitam। mohādāpadyate mṛtyuḥ satyenāpadyate’mṛtam॥

English translation

Immortality and death, both reside in the body only. Death comes out of delusion, and immortality comes out of the truth.

भावार्थ

मृत्यु और अमृतत्व दोनों हमेशा देह में स्थित हैं | मोह (अज्ञानता) से मृत्यु उत्पन्न होती है, और सत्य से अमृतत्व उत्पन्न होता है।

ಅನುವಾದ

ಸಾವು ಮತ್ತು ಅಮರತ್ವಗಳೆರಡೂ ಯಾವಾಗಲೂ ದೇಹದಲ್ಲಿ ನೆಲೆಗೊಂಡಿವೆ. ಭ್ರಮೆಯಿಂದ (ಅಜ್ಞಾನದಿಂದ) ಸಾವು ಉಂಟಾಗುತ್ತದೆ, ಮತ್ತು ಸತ್ಯದಿಂದ ಅಮರತ್ವ ಉಂಟಾಗುತ್ತದೆ.

कर्मण्येवाधिकारस्ते।
ಕರ್ಮಣ್ಯೇವಾಧಿಕಾರಸ್ತೇ


karmaṇyevādhikāraste।
One has the right over ones actions.
कर्तव्य-कर्म करने में ही तेरा अधिकार है।
ನಿಮ್ಮ ಕರ್ತವ್ಯವನ್ನು ಮಾಡಲು ಮಾತ್ರ ನಿಮಗೆ ಹಕ್ಕಿದೆ

Original Source – Bhagavad Gita – Chapter 2 Verse 47

कर्मण्येवाधिकारस्तेमाफलेषुकदाचन।माकर्मफलहेतुर्भूर्मातेसङ्गोऽस्त्वकर्मणि॥

Transliteration

karmaṇyevādhikāraste mā phaleṣu kadācana। mā karmaphalaheturbhūrmā te saṅgo’stvakarmaṇi॥

English translation

You only have the right to perform your actions; you are not entitled to the fruits of the actions. Never be motivated by the results of your activities, and never be attached to not doing the duty.

भावार्थ

कर्तव्य-कर्म करने में ही तेरा अधिकार है, फलों में कभी नहीं। अतः तू कर्मफल का हेतु भी मत बन, और तेरी अकर्मण्यता में भी आसक्ति न हो।

ಅನುವಾದ

ನಿಮ್ಮ ನಿಗದಿತ ಕರ್ತವ್ಯಗಳನ್ನು ನಿರ್ವಹಿಸಲು ನಿಮಗೆ ಹಕ್ಕಿದೆ, ಆದರೆ ನಿಮ್ಮ ಕ್ರಿಯೆಗಳ ಫಲಗಳಿಗೆ ನೀವು ಅರ್ಹರಾಗಿರುವುದಿಲ್ಲ. ನಿಮ್ಮ ಚಟುವಟಿಕೆಗಳ ಫಲಿತಾಂಶಗಳಿಗೆ ನೀವೇ ಕಾರಣವೆಂದು ಎಂದಿಗೂ ಪರಿಗಣಿಸಬೇಡಿ ಅಥವಾ ನಿಷ್ಕ್ರಿಯತೆಗೆ ಲಗತ್ತಿಸಬೇಡಿ.

मदायत्तंतुपौरुषम्।
ಮದಾಯತ್ತಂತುಪೌರುಷಮ್


madāyattaṃ tu pauruṣam।
My valor is in mine own.
मेरा पुरुषार्थ मेरे हाथ में है।
ನನ್ನ ಶೌರ್ಯ ನನ್ನದೇ ಸೃಷ್ಟಿ

Original Source – Veṇisaṃhāram – Act 3 Verse 37

सूतोवासूतपुत्रोवायोवाकोवाभवाम्यहम्।दैवायत्तंकुलेजन्ममदायत्तंतुपौरुषम्॥

Transliteration

sūto vā sūtaputro vā yo vā ko vā bhavāmyaham। daivāyattaṃ kule janma madāyattaṃ tu pauruṣam॥

English translation

I may be a charioteer, or the son of a charioteer, or someone else. But know this:  Fate may have determined my birth, but my valor is mine own.

भावार्थ

मैं सूत हूँ, सूतपुत्र हूँ, या जो भी कोई हूँ, (उससे कोई फर्क नहीं पड़ता); क्योंकि, मैं कौन से कुल में जन्म लूँ ये तो दैव के हाथ में है, लेकिन मेरा पुरुषार्थ तो मेरे हाथ में है।

ಅನುವಾದ

ನಾನು ಸಾರಥಿಯಾಗಿರಬಹುದು, ಅಥವಾ ಸಾರಥಿಯ ಮಗನಾಗಿರಬಹುದು, ಅಥವಾ ಬೇರೆಯವರಾಗಿರಬಹುದು. ಆದರೆ ಇದನ್ನು ತಿಳಿಯಿರಿ: ವಿಧಿ ನನ್ನ ಜನ್ಮವನ್ನು ನಿರ್ಧರಿಸಿರಬಹುದು, ಆದರೆ ನನ್ನ ಶೌರ್ಯ ನನ್ನದು

धर्मो रक्षति रक्षितः।
ಧರ್ಮೋ ರಕ್ಷತಿ ರಕ್ಷಿತಃ


dharmo rakṣati rakṣitaḥ।
Dharma which is protected, protects.
रक्षित किया हुआ धर्म रक्षा करता है।
ಸಂರಕ್ಷಿತ ಧರ್ಮ ರಕ್ಷಿಸುತ್ತದೆ

Original Source – Manusmṛti – Chapter 8 Verse 15

धर्मएवहतोहन्तिधर्मोरक्षतिरक्षितः।तस्माद्धर्मोनहन्तव्योमानोधर्मोहतोऽवधीत्॥

Transliteration

dharma eva hato hanti dharmo rakṣati rakṣitaḥ। tasmāddharmo na hantavyo mā no dharmo hato’vadhīt॥

English translation

The Dharma, which is destroyed, destroys; and Dharma which is protected, protects. Hence, Dharma should not be destroyed, so it does not destroy us.

भावार्थ

जिसका नाश हुआ है, ऐसा धर्म विनाशकारी होता है; और रक्षित किया हुआ धर्म रक्षा करता है। अतः धर्म का विनाश नहीं करना चाहिए, और ऐसा धर्म हमारा विनाश न करे।

ಅನುವಾದ

ನಾಶವಾಗುವ ಧರ್ಮವು ನಮ್ಮನ್ನು ನಾಶಪಡಿಸುತ್ತದೆ; ಮತ್ತು ಉಳಿಸಿದ ಧರ್ಮವು ನಮ್ಮನ್ನು ರಕ್ಷಿಸುತ್ತದೆ. ಹಾಗಾಗಿ ಧರ್ಮವು ನಾಶವಾಗಬಾರದು, ಹಾಗಾಗಿ ಅದು ನಮ್ಮನ್ನು ನಾಶ ಮಾಡುವುದಿಲ್ಲ.

स्वयमेवमृगेन्द्रता।
ಸ್ವಯಮೇವಮೃಗೇನ್ದ್ರತಾ


svayameva mṛgendratā।
The lion is king by his own self.
सिंह अपने आप ही राजा होता है।
ಸಿಂಹ ಸ್ವಭಾವತಃ ರಾಜ

Original Source – Hitopadeśa – Suhṛdbheda – 19

नाभिषेकोनसंस्कारःसिंहस्यक्रियतेवने।विक्रमार्जितसत्त्वस्यस्वयमेवमृगेन्द्रता॥

Transliteration

nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane। vikramārjitasattvasya svayameva mṛgendratā॥

English translation

There is no coronation nor any ritual for the lion, yet he becomes the king of the jungle by his own attributes and heroism.

भावार्थ

जवन में सिंह का कोई अभिषेक या संस्कार नहीं किया जाता।  अपने पराक्रम से वह खुद ही मृगेन्द्रपद प्राप्त कर लेता है।

ಅನುವಾದ

ಸಿಂಹಕ್ಕೆ ಪಟ್ಟಾಭಿಷೇಕವೂ ಇಲ್ಲ, ಯಾವುದೇ ಆಚರಣೆಯೂ ಇಲ್ಲ. ಆದರೂ ಅವನು ತನ್ನದೇ ಆದ ಗುಣಲಕ್ಷಣಗಳು ಮತ್ತು ವೀರತೆಯಿಂದ ಕಾಡಿನ ರಾಜನಾಗುತ್ತಾನೆ.

साविद्यायाविमुक्तये।
ಸಾವಿದ್ಯಾಯಾವಿಮುಕ್ತಯೇ


sā vidyā yā vimuktaye।
Knowledge liberates.
ज्ञान मुक्तिदायक है।
ಜ್ಞಾನವು ಮುಕ್ತಿಯನ್ನು ನೀಡುತ್ತದೆ

Original Source – Viṣṇupurāṇa – 1.19.41

तत्कर्मयन्नबन्धायसाविद्यायाविमुक्तये।आयासायापरंकर्मविद्यान्याशिल्पनैपुणम्॥

Transliteration

tatkarma yanna bandhāya sā vidyā yā vimuktaye। āyāsāyāparaṃ karma vidyānyā śilpanaipuṇam॥

English translation

That which does not bind is action; that which liberates is knowledge. All other acts are merely a cause of fatigue, and all other learning is mere exhibition skill in arts.

भावार्थ

कर्म वह है जो बन्धन का कारण न हो; विद्या वह है जो मुक्ति का कारण बने। अन्य कर्म केवल श्रम मात्र है, और अन्य विद्याएँ केवल यांत्रिक निपुणता है।

ಅನುವಾದ

ಕರ್ಮವೆಂದರೆ ಅದು ಬಂಧನಕ್ಕೆ ಕಾರಣವಲ್ಲ; ಜ್ಞಾನವೇ ಮುಕ್ತಿಗೆ ಕಾರಣವಾಗುವುದು. ಇತರ ಕ್ರಿಯೆಗಳು ಕೇವಲ ಶ್ರಮ, ಮತ್ತು ಇತರ ವಿದ್ಯೆಗಳು ಕೇವಲ ಯಾಂತ್ರಿಕ ಕೌಶಲ್ಯ.

स्वयमेवमृगेन्द्रता।
ಸ್ವಯಮೇವಮೃಗೇನ್ದ್ರತಾ


svayameva mṛgendratā।
The lion is king by his own self.
सिंह अपने आप ही राजा होता है।
ಸಿಂಹ ಸ್ವಭಾವತಃ ರಾಜ

Original Source – Hitopadeśa – Suhṛdbheda – 19

नाभिषेकोनसंस्कारःसिंहस्यक्रियतेवने।विक्रमार्जितसत्त्वस्यस्वयमेवमृगेन्द्रता॥

Transliteration

nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane। vikramārjitasattvasya svayameva mṛgendratā॥

English translation

There is no coronation nor any ritual for the lion, yet he becomes the king of the jungle by his own attributes and heroism.

भावार्थ

जवन में सिंह का कोई अभिषेक या संस्कार नहीं किया जाता।  अपने पराक्रम से वह खुद ही मृगेन्द्रपद प्राप्त कर लेता है।

ಅನುವಾದ

ಸಿಂಹಕ್ಕೆ ಪಟ್ಟಾಭಿಷೇಕವೂ ಇಲ್ಲ, ಯಾವುದೇ ಆಚರಣೆಯೂ ಇಲ್ಲ. ಆದರೂ ಅವನು ತನ್ನದೇ ಆದ ಗುಣಲಕ್ಷಣಗಳು ಮತ್ತು ವೀರತೆಯಿಂದ ಕಾಡಿನ ರಾಜನಾಗುತ್ತಾನೆ.

साविद्यायाविमुक्तये।
ಸಾವಿದ್ಯಾಯಾವಿಮುಕ್ತಯೇ


sā vidyā yā vimuktaye।
Knowledge liberates.
ज्ञान मुक्तिदायक है।
ಜ್ಞಾನವು ಮುಕ್ತಿಯನ್ನು ನೀಡುತ್ತದೆ

Original Source – Viṣṇupurāṇa – 1.19.41

तत्कर्मयन्नबन्धायसाविद्यायाविमुक्तये।आयासायापरंकर्मविद्यान्याशिल्पनैपुणम्॥

Transliteration

tatkarma yanna bandhāya sā vidyā yā vimuktaye। āyāsāyāparaṃ karma vidyānyā śilpanaipuṇam॥

English translation

That which does not bind is action; that which liberates is knowledge. All other acts are merely a cause of fatigue, and all other learning is mere exhibition skill in arts.

भावार्थ

कर्म वह है जो बन्धन का कारण न हो; विद्या वह है जो मुक्ति का कारण बने। अन्य कर्म केवल श्रम मात्र है, और अन्य विद्याएँ केवल यांत्रिक निपुणता है।

ಅನುವಾದ

ಕರ್ಮವೆಂದರೆ ಅದು ಬಂಧನಕ್ಕೆ ಕಾರಣವಲ್ಲ; ಜ್ಞಾನವೇ ಮುಕ್ತಿಗೆ ಕಾರಣವಾಗುವುದು. ಇತರ ಕ್ರಿಯೆಗಳು ಕೇವಲ ಶ್ರಮ, ಮತ್ತು ಇತರ ವಿದ್ಯೆಗಳು ಕೇವಲ ಯಾಂತ್ರಿಕ ಕೌಶಲ್ಯ.

एकान्तेसुखमास्यताम्।
ಏಕಾನ್ತೇಸುಖಮಾಸ್ಯತಾಮ್


ekānte sukhamāsyatām।
Live happily in solitude.
एकांत में सुख का सेवन करें।
ಏಕಾಂತದಲ್ಲಿ ಸಂತೋಷವನ್ನು ಅನುಭವಿಸಿ.

Original Source – Sādhanāpañcakam – Verse 5

एकान्तेसुखमास्यतांपरतरेचेतःसमाधीयतांपूर्णात्मासुसमीक्ष्यतांजगदिदंतद्बाधितंदृश्यताम्‌।प्राक्कर्मप्रविलाप्यतांचितिबलान्नाप्युत्तरैःश्लिष्यतांप्रारब्धंत्विहभुज्यतामथपरब्रह्मात्मनास्थीयताम्‌॥

Transliteration

ekānte sukhamāsyatāṃ paratare cetaḥ samādhīyatāṃ pūrṇātmā susamīkṣyatāṃ jagadidaṃ tadbādhitaṃ dṛśyatām‌। prākkarma pravilāpyatāṃ citibalānnāpyuttaraiḥ śliṣyatāṃ prārabdhaṃ tviha bhujyatāmatha parabrahmātmanā sthīyatām‌॥

English translation

Live happily in solitude and focus the mind on God. See carefully the infinite Self and notice how it eliminates this fleeting existence called the world. Through the power of consciousness, dissolve your past karma, remain unaffected by your later karma, and experience your present karma. In this way, remain established in the awareness of the Supreme Self.

भावार्थ

एकान्त के सुख का सेवन करें, परब्रह्म में चित्त को लगायें, परब्रह्म की खोज करें, इस विश्व को उससे व्याप्त देखें, पूर्व कर्मों का नाश करें, मानसिक बल से भविष्य में आने वाले कर्मों का आलिंगन करें, प्रारब्ध का यहाँ ही भोग करके परब्रह्म में स्थित हो जाएँ।

ಅನುವಾದ

ಏಕಾಂತದ ಆನಂದವನ್ನು ಅನುಭವಿಸಿ, ಮನಸ್ಸನ್ನು ಪರಮಾತ್ಮನಲ್ಲಿ ನೆಲೆಗೊಳಿಸಿ, ಪರಮಾತ್ಮನನ್ನು ಹುಡುಕಿ, ಅವನಿಂದ ವ್ಯಾಪಿಸಿರುವ ಈ ಜಗತ್ತನ್ನು ನೋಡಿ, ಹಿಂದಿನ ಕರ್ಮಗಳನ್ನು ನಾಶಮಾಡಿ, ಭವಿಷ್ಯದ ಕರ್ಮಗಳನ್ನು ಮನೋಬಲದಿಂದ ಸ್ವೀಕರಿಸಿ, ಇಲ್ಲಿ ವಿಧಿಯನ್ನು ಅನುಭವಿಸಿದ ನಂತರ, ಪರಮ ಬ್ರಹ್ಮನು ನೆಲೆಸಿರಿ.

वसुधैवकुटुम्बकम्।
ವಸುಧೈವಕುಟುಮ್ಬಕಮ್


vasudhaiva kuṭumbakam।
The whole earth is a family.
पूरी धरती एक परिवार है।
ಏಕಾಂತದಲ್ಲಿ ಸಂತೋಷವನ್ನು ಅನುಭವಿಸಿ.

Original Source – Sādhanāpañcakam – Verse 5

अयंनिजःपरोवेतिगणनालघुचेतसाम्।उदारचरितानांतुवसुधैवकुटुम्बकम्‌॥

Transliteration

ayaṃ nijaḥ paro veti gaṇanā laghucetasām। udāracaritānāṃ tu vasudhaiva kuṭumbakam‌॥

English translation

This is mine or someone else’s, such is the consideration of the low-minded, but for liberated people, the whole earth is like a family.

भावार्थ

यह मेरा है, यह दूसरों का है, ऐसी सोच छोटे विचार वालों की होती है। पर उदार लोगों के लिए पूरी धरती ही एक परिवार की तरह होती है।

ಅನುವಾದ

ಇದು ನನ್ನದು, ಇದು ಇತರರದು, ಇಂತಹ ಆಲೋಚನೆ ಸಣ್ಣ ಮನಸ್ಸಿನವರದು. ಆದರೆ ಉದಾರವಾದಿಗಳಿಗೆ, ಇಡೀ ಭೂಮಿ ಒಂದು ಕುಟುಂಬದಂತೆ.

नास्तिमातृसमाप्रपा।
ನಾಸ್ತಿಮಾತೃಸಮಾಪ್ರಪಾ


nāsti mātṛsamā prapā।
Mother is like no other, the ever-giving fountain of life
माता के समान इस दुनीया में कोई जीवनदाता नहीं॥
ತಾಯಿಯಂತೆ ಜೀವ ನೀಡುವವರು ಈ ಜಗತ್ತಿನಲ್ಲಿ ಯಾರೂ ಇಲ್ಲ

Original Source –  Skanda Purana Mo. Ch. 6.103-104

नास्ति मातृसमा छाया नास्ति मातृसमा गतिः। नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा॥

Transliteration

nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ। nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā॥

English translation

There is no shade like mother, no resort like a mother, no security like a mother, no other ever-giving fountain of life!

भावार्थ

माता के समान कोई छाया नहीं, कोई आश्रय नहीं, कोई सुरक्षा नहीं। माता के समान इस दुनीया में कोई जीवनदाता नहीं॥

ಅನುವಾದ

ತಾಯಿಯಂತೆ ನೆರಳಿಲ್ಲ. ತಾಯಿಯಷ್ಟು ವೇಗವಿಲ್ಲ. ತಾಯಿಯಂತೆ ರಕ್ಷಣೆ ಇಲ್ಲ. ತಾಯಿಯಷ್ಟು ಆತ್ಮೀಯರು ಯಾರೂ ಇಲ್ಲ

परोपकारार्थमिदंशरीरम्।
ಪರೋಪಕಾರಾರ್ಥಮಿದಂಶರೀರಮ್


paropakārārthamidaṃ śarīram।
This human body is for the beneficence of others.
यह मानव शरीर दूसरों के कल्याण के लिए है।
ಈ ಮಾನವ ದೇಹವು ಇತರರ ಪ್ರಯೋಜನಕ್ಕಾಗಿ

Original Source –  Sanskrit Proverb

परोपकारायफलन्तिवृक्षाःपरोपकारायवहन्तिनद्यः।परोपकारायदुहन्तिगावःपरोपकारार्थमिदंशरीरम्॥

Transliteration

paropakārāya phalanti vṛkṣāḥ paropakārāya vahanti nadyaḥ। paropakārāya duhanti gāvaḥ paropakārārthamidaṃ śarīram॥

English translation

The trees give fruits for the beneficence of others. The rivers flow for the beneficence of others. The cows give milk for the beneficence of others. Similarly, this human body is also for the beneficence of others.

भावार्थ

वृक्ष दूसरों के लिए फल देते हैं। नदियाँ दूसरों के लिए बहती हैं। गाएँ दूसरों के लिए दूध देती हैं। वैसे ही, यह शरीर भी दूसरों के लिए ही है।

ಅನುವಾದ

ಮರಗಳು ಇತರರಿಗೆ ಫಲ ನೀಡುತ್ತವೆ. ನದಿಗಳು ಇತರರಿಗಾಗಿ ಹರಿಯುತ್ತವೆ. ಹಸುಗಳು ಇತರರಿಗೆ ಹಾಲು ನೀಡುತ್ತವೆ. ಹಾಗೆಯೇ ಈ ದೇಹ ಇತರರಿಗಾಗಿಯೂ ಇದೆ.

उद्योगोनरभूषणम्।
ಉದ್ಯೋಗೋನರಭೂಷಣಮ್


udyogo narabhūṣaṇam।
Being engaged with some work is glorious for a person.
सतत काम में रहना मनुष्य का आभूषण है।
ನಿರಂತರ ಕೆಲಸದಲ್ಲಿ ಇರುವುದೇ ಮನುಷ್ಯನ ಭೂಷಣ.

Original Source –  Sanskrit Proverb

अश्वस्यभूषणंवेगोमत्तंस्याद्गजभूषणम्।चातुर्यंभूषणंनार्याःउद्योगोनरभूषणम्॥

Transliteration

aśvasya bhūṣaṇaṃ vego mattaṃ syādgajabhūṣaṇam। cāturyaṃ bhūṣaṇaṃ nāryāḥ udyogo narabhūṣaṇam॥

English translation

Speed is the ornament of the horse. The majestic walk is the glory of the elephant. Being wise is an asset to a woman; and always being engaged in some work is glorious for a person.

भावार्थ

घोड़े का आभूषण वेग है; मत्त हाथी का आभूषण है; चातुर्य नारी का आभूषण है; और सतत काम में रहना मनुष्य का आभूषण है।

ಅನುವಾದ

ಕುದುರೆಯ ಆಭರಣವು ವೇಗವಾಗಿದೆ; ಮತ್ತಾ ಆನೆಯ ಆಭರಣ; ಚಾತುರ್ಯವು ಮಹಿಳೆಯ ಆಭರಣವಾಗಿದೆ; ಮತ್ತು ನಿರಂತರ ಕೆಲಸದಲ್ಲಿ ಇರುವುದು ಮನುಷ್ಯನ ಆಭರಣ.

ननिश्चितार्थात्विरमन्तिधीराः।
ನನಿಶ್ಚಿತಾರ್ಥಾತ್ವಿರಮನ್ತಿಧೀರಾಃ


na niścitārthāt viramanti dhīrāḥ।
Courageous people do not stop until they reach their goals.
धैर्यशील व्यक्ति निश्चित किया हुआ काम पूरा होने तक नहीं रुकते।
ಧೈರ್ಯಶಾಲಿಗಳು ತಮ್ಮ ಗುರಿಯನ್ನು ತಲುಪುವವರೆಗೆ ನಿಲ್ಲುವುದಿಲ್ಲ.

Original Source –  Sanskrit Proverb

रत्नैर्महार्हैस्तुतुषुर्नदेवाःनभेजिरेभीमविषेणभीतिम्।सुधांविनानप्रययुर्विरामंननिश्चितार्थात्विरमन्तिधीराः॥

Transliteration

ratnairmahārhaistutuṣurna devāḥ na bhejire bhīmaviṣeṇa bhītim। sudhāṃ vinā na prayayurvirāmaṃ na niścitārthāt viramanti dhīrāḥ॥

English translation

Gods did not get satisfied with precious stones, were not afraid by dangerous poison, did not stop until they attained the immortality nectar. Courageous people do not stop until they reach their goals.

भावार्थ

देवता कीमती पत्थरों से संतुष्ट नहीं थे, खतरनाक जहरों से नहीं डरते थे, अमरता प्राप्त करने तक नहीं रुके। बहादुर लोग तब तक नहीं रुकते जब तक वे अपने लक्ष्य तक नहीं पहुंच जाते।

ಅನುವಾದ

ದೇವರುಗಳು ಅಮೂಲ್ಯವಾದ ಕಲ್ಲುಗಳಿಂದ ತೃಪ್ತರಾಗಲಿಲ್ಲ, ಅಪಾಯಕಾರಿ ವಿಷಕ್ಕೆ ಹೆದರಲಿಲ್ಲ, ಅಮೃತತ್ವವನ್ನು ಪಡೆಯುವವರೆಗೂ ನಿಲ್ಲಲಿಲ್ಲ. ಧೈರ್ಯಶಾಲಿಗಳು ತಮ್ಮ ಗುರಿಯನ್ನು ತಲುಪುವವರೆಗೆ ನಿಲ್ಲುವುದಿಲ್ಲ.

आरोग्यंपरमंभाग्यम्।
ಆರೋಗ್ಯಂಪರಮಂಭಾಗ್ಯಮ್


ārogyaṃ paramaṃ bhāgyam।
Good health is the greatest fortune.
उत्तम आरोग्य परम भाग्य की बात है।
ಉತ್ತಮ ಆರೋಗ್ಯವೇ ದೊಡ್ಡ ಸೌಭಾಗ್ಯ.

Original Source –  Sanskrit Proverb

व्यायामाल्लभतेस्वास्थ्यंदीर्घायुष्यंबलंसुखम्।आरोग्यंपरमंभाग्यंस्वास्थ्यंसर्वार्थसाधनम्॥

Transliteration

vyāyāmāllabhate svāsthyaṃ dīrghāyuṣyaṃ balaṃ sukham। ārogyaṃ paramaṃ bhāgyaṃ svāsthyaṃ sarvārthasādhanam॥

English translation

One gets health, strength, long life and happiness by exercise. Good health is the greatest fortune, and health is the means for everything.

भावार्थ

इंसान को स्वास्थ्य, दीर्घायुष्य, बल और आनन्द व्यायाम से मिलते हैं। उत्तम आरोग्य परम भाग्य की बात है, और स्वास्थ्य सब कुछ पाने का साधन होता है।

ಅನುವಾದ

ಮನುಷ್ಯನು ವ್ಯಾಯಾಮದಿಂದ ಆರೋಗ್ಯ, ದೀರ್ಘಾಯುಷ್ಯ, ಶಕ್ತಿ ಮತ್ತು ಸಂತೋಷವನ್ನು ಪಡೆಯುತ್ತಾನೆ. ಉತ್ತಮ ಆರೋಗ್ಯವು ಅಂತಿಮ ಅದೃಷ್ಟದ ವಿಷಯವಾಗಿದೆ ಮತ್ತು ಆರೋಗ್ಯವು ಎಲ್ಲವನ್ನೂ ಪಡೆಯುವ ಸಾಧನವಾಗಿದೆ.

अहिंसापरमोधर्मः।
ಅಹಿಂಸಾಪರಮೋಧರ್ಮಃ


ahiṃsā paramo dharmaḥ।
Non-violence is the supreme Dharma.
अहिंसा परम धर्म है।
ಅಹಿಂಸಾ ಪರಮ ಧರ್ಮವಾಗಿದೆ

Original source – Mahābhāratam – Anuśāsanaparva – Chapter 116 – Verse 25

अहिंसापरमोधर्मस्तथाहिंसापरंतपः।अहिंसापरमंसत्यंततोधर्मःप्रवर्तते॥

Transliteration

vyāyāmāllabhate svāsthyaṃ dīrghāyuṣyaṃ balaṃ sukham। ārogyaṃ paramaṃ bhāgyaṃ svāsthyaṃ sarvārthasādhanam॥

English translation

Non-violence is the supreme Dharma, it is the ultimate penance, and it is the ultimate truth. The Dharma comes from it.

भावार्थ

अहिंसा सबसे बड़ा धर्म है। अहिंसा सबसे बड़ा तप है। अहिंसा सबसे बड़ा सत्य है, उसी से धर्म के प्रवृत्ति होती है।

ಅನುವಾದ

ಅಹಿಂಸೆಯೇ ದೊಡ್ಡ ಧರ್ಮ. ಅಹಿಂಸೆಯೇ ಶ್ರೇಷ್ಠ ತಪಸ್ಸು. ಅಹಿಂಸೆಯೇ ದೊಡ್ಡ ಸತ್ಯ, ಅದರಿಂದ ಧರ್ಮದ ಪ್ರವೃತ್ತಿ ಮಾತ್ರ ಹುಟ್ಟುತ್ತದೆ.

ईश्वरः मम न्यायदाता
ಈಶ್ವರಃ ಮಮ ನ್ಯಾಯದಾತಾ

God is my judge

कुटुंबकं जीवनं मम
ಕುಟುಂಬಕಂ ಜೀವನಂ ಮಮ

Family is my life

माता मत्सकाशं सदा
ಮಾತಾ ಮತ್ಸಕಾಶಂ ಸದಾ

Mom is with me forever

अस्माकं कार्याणि अस्मान्सावधीकरिष्यंति
ಅಸ್ಮಾಕಂ ಕಾರ್ಯಾಣಿ ಅಸ್ಮಾನ್ಸಾವಧೀಕರಿಷ್ಯಂತಿ

Only action will define us

न कदापि खंडितः
ನ ಕದಾಪಿ ಖಂಡಿತಃ

Never broken

तव हृदयं रक्ष
ತವ ಹೃದಯಂ ರಕ್ಷ

Protect your heart

एम् एन् सत्यं प्रेम
ಏಮ್ ಏನ್ ಸತ್ಯಂ ಪ್ರೇಮ

My true love

अहमस्मि योधः
ಅಹಮಸ್ಮಿ ಯೋಧಃ

I am a fighter

एतदपि गमिष्यति
ಏತದಪಿ ಗಮಿಷ್ಯತಿ

This, too, will pass

शाश्वतं जीवनम् , अमरं प्रेम
ಶಾಶ್ವತಂ ಜೀವನಮ್ , ಅಮರಂ ಪ್ರೇಮ

Eternal Life, Undying Passion

शक्तिः दुर्दम्येच्छाशक्त्याः आगच्छति
ಶಕ್ತಿಃ ದುರ್ದಮ್ಯೇಚ್ಛಾಶಕ್ತ್ಯಾಃ ಆಗಚ್ಛತಿ

Strength comes from an indomitable will.

सदैव देवत्वं दर्शयामि
ಸದೈವ ದೇವತ್ವಂ ದರ್ಶಯಾಮಿ

I always manifest divinity

प्रेम शांतिः आनंदश्च
ಪ್ರೇಮ ಶಾಂತಿಃ ಆನಂದಶ್ಚ

Love,peace and happiness

“अनुगृहिता” अस्म्यहम्
“ಅನುಗೃಹಿತಾ” ಅಸ್ಮ್ಯಹಮ್

I am blessed

एकं जीवनम्, एकः अवसरः
ಏಕಂ ಜೀವನಮ್, ಏಕಃ ಅವಸರಃ

One life one chance

स्वात्मानं जानीहि
ಸ್ವಾತ್ಮಾನಂ ಜಾನೀಹಿ

Know thyself

सदैव मम प्रेम
ಸದೈವ ಮಮ ಪ್ರೇಮ

Forever my love

दिव्यः प्रकाशः
ದಿವ್ಯಃ ಪ್ರಕಾಶಃ

Divine light

हस श्वसिहि मंदं गच्छ च
ಹಸ ಶ್ವಸಿಹಿ ಮಂದಂ ಗಚ್ಛ ಚ

Smile, breathe and go slowly

यात्रायां सखा जीवने करुणा
ಯಾತ್ರಾಯಾಂ ಸಖಾ ಜೀವನೇ ಕರುಣಾ

In travel, a companion, in life, compassion.

प्रेम सत्यमस्ति
ಪ್ರೇಮ ಸತ್ಯಮಸ್ತಿ

Love is truth

प्रतिकूलतायाः शक्तिः
ಪ್ರತಿಕೂಲತಾಯಾಃ ಶಕ್ತಿಃ

strength through adversity

मा कस्मिंश्चित् विश्वसिहि
ಮಾ ಕಸ್ಮಿಂಶ್ಚಿತ್ ವಿಶ್ವಸಿಹಿ

Trust nobody

मृत्युः न कदाप्यस्मान्पृथक्करिष्यति
ಮೃತ್ಯುಃ ನ ಕದಾಪ್ಯಸ್ಮಾನ್ಪೃಥಕ್ಕರಿಷ್ಯತಿ

Death will never separate us

सः रक्षतु मयानुरक्तां सर्वान्
ಸಃ ರಕ್ಷತು ಮಯಾನುರಕ್ತಾಂ ಸರ್ವಾನ್

May he protect everyone i love

शक्तिः कृपायुक्तं जीवनमस्ति
ಶಕ್ತಿಃ ಕೃಪಾಯುಕ್ತಂ ಜೀವನಮಸ್ತಿ

Strength is having a graceful life

मम जीवनस्य प्रेम
ಮಮ ಜೀವನಸ್ಯ ಪ್ರೇಮ

Love of my live

यदाहं जीवामि , अहमाशंसे
ಯದಾಹಂ ಜೀವಾಮಿ , ಅಹಮಾಶಂಸೇ

while I live, I hope / I will be anxious.

स्वात्मानं बोध
ಸ್ವಾತ್ಮಾನಂ ಬೋಧ

Awaken to your true nature

मम षष्ठमेंद्रियम्
ಮಮ ಷಷ್ಠಮೇಂದ್ರಿಯಮ್

My sixth sense

न कदापि स्वप्नदर्शनात्विरमिष्यामि
ನ ಕದಾಪಿ ಸ್ವಪ್ನದರ್ಶನಾತ್ವಿರಮಿಷ್ಯಾಮಿ
ಭವಿಷ್ಯಕಾಲಂ ಮಾ ಕಥಯ

I will never stop dreaming

भविष्यकालं मा कथय
ಭವಿಷ್ಯಕಾಲಂ ಮಾ ಕಥಯ

Do not predict the future

सहैश्वरेण ममैकात्मता
ಸಹೈಶ್ವರೇಣ ಮಮೈಕಾತ್ಮತಾ

I am one with god

सर्वं ज्ञानं मयि विद्यते
ಸರ್ವಂ ಜ್ಞಾನಂ ಮಯಿ ವಿದ್ಯತೇ

All that I have to learn is already within me

अहमस्मि पवित्रता ईश्वरः इच्छति
ಅಹಮಸ್ಮಿ ಪವಿತ್ರತಾ ಈಶ್ವರಃ ಇಚ್ಛತಿ

I am the purity god desires

प्रतिकारतमः मार्गः
ಪ್ರತಿಕಾರತಮಃ ಮಾರ್ಗಃ

The path of most resistance

जीव प्रणश्य च पश्चात्तापेन विना
ಜೀವ ಪ್ರಣಶ್ಯ ಚ ಪಶ್ಚಾತ್ತಾಪೇನ ವಿನಾ

Live and die without regret

अस्मासु प्रत्येकः तस्य नियतेः अधिपतिः
ಅಸ್ಮಾಸು ಪ್ರತ್ಯೇಕಃ ತಸ್ಯ ನಿಯತೇಃ ಅಧಿಪತಿಃ

Each of us is master of one’s destiny

प्रेम कुरु यदा शक्नोसि, श्वः न विश्वस्तः
ಪ್ರೇಮ ಕುರು ಯದಾ ಶಕ್ನೋಸಿ, ಶ್ವಃ ನ ವಿಶ್ವಸ್ತಃ

Love when you can, tomorow isn’t trusted.

ईश्वरः मां रक्षति
ಈಶ್ವರಃ ಮಾಂ ರಕ್ಷತಿ

God protects me

आनंदः अस्ति स्वीकृतिः
ಆನಂದಃ ಅಸ್ತಿ ಸ್ವೀಕೃತಿಃ

Happiness Is Acceptance

सत्यप्रेम शाश्वतमस्ति
ಸತ್ಯಪ್ರೇಮ ಶಾಶ್ವತಮಸ್ತಿ

Real love is forever

स्वपिष्यामि यदा म्रिये
ಸ್ವಪಿಷ್ಯಾಮಿ ಯದಾ ಮ್ರಿಯೇ

I will sleep when i die

सारल्यं शक्तिं पक्षौ यच्छति
ಸಾರಲ್ಯಂ ಶಕ್ತಿಂ ಪಕ್ಷೌ ಯಚ್ಛತಿ

Sincerity gives wings to stength

अंतः अस्ति प्रारंभः
ಅಂತಃ ಅಸ್ತಿ ಪ್ರಾರಂಭಃ

The End is the Beginning

कालः सर्वं विरोपयति
ಕಾಲಃ ಸರ್ವಂ ವಿರೋಪಯತಿ

Time heals everything

सदैव सौंदर्यं पश्य
ಸದೈವ ಸೌಂದರ್ಯಂ ಪಶ್ಯ

Always see the beautiful

एतदपि गमिष्यति
ಏತದಪಿ ಗಮಿಷ್ಯತಿ

This Too Shall Pass

विश्वासः तवात्मनि एव
ವಿಶ್ವಾಸಃ ತವಾತ್ಮನಿ ಏವ

trust in only yourself

स्वात्मानं प्रति सत्येन वर्ते
ಸ್ವಾತ್ಮಾನಂ ಪ್ರತಿ ಸತ್ಯೇನ ವರ್ತೇ

I am true to myself

पुनर्जन्मने म्रियामहे
ಪುನರ್ಜನ್ಮನೇ ಮ್ರಿಯಾಮಹೇ

We die to be reborn

तत्परिवर्तनं भव
ತ್ಪರಿವರ್ತನಂ ಭವ

Be the change

स्वाभाविका भव
ಸ್ವಾಭಾವಿಕಾ ಭವ

Be yourself

सदैव त्वया सह
ಸದೈವ ತ್ವಯಾ ಸಹ

Always with you

सत्यानंदः अंतरतः विद्यते
ಸತ್ಯಾನಂದಃ ಅಂತರತಃ ವಿದ್ಯತೇ

True happiness lies within

स्पर्शः विरोपकः अस्ति
ಸ್ಪರ್ಶಃ ವಿರೋಪಕಃ ಅಸ್ತಿ

To touch is to heal

परिवर्तनमेव स्थिरमस्ति
ಪರಿವರ್ತನಮೇವ ಸ್ಥಿರಮಸ್ತಿ

The only constant is change

(त्वमेव) मम सर्वमसि
(ತ್ವಮೇವ) ಮಮ ಸರ್ವಮಸಿ

(You Are) My Everything

कारुण्येन सह विरोपय
ಕಾರುಣ್ಯೇನ ಸಹ ವಿರೋಪಯ

Heal with compassion

मुक्तिः त्वत्तः आगच्छति
ಮುಕ್ತಿಃ ತ್ವತ್ತಃ ಆಗಚ್ಛತಿ

freedom comes within yourself

प्रेम सर्वान्‌ जयति
ಪ್ರೇಮ ಸರ್ವಾನ್‌ ಜಯತಿ

Love conquers all

मा कदापि त्यज
ಮಾ ಕದಾಪಿ ತ್ಯಜ

Never give up

यशप्राप्तिः अस्ति नियतिः
ಯಶಪ್ರಾಪ್ತಿಃ ಅಸ್ತಿ ನಿಯತಿಃ

Being successful is destined

प्रत्येकश्वासः पारितोषिकमस्ति
ಪ್ರತ್ಯೇಕಶ್ವಾಸಃ ಪಾರಿತೋಷಿಕಮಸ್ತಿ

each breath is a gift

प्रेम ईश्वरस्य महत्तमपारितोषिकमस्ति
ಪ್ರೇಮ ಈಶ್ವರಸ್ಯ ಮಹತ್ತಮಪಾರಿತೋಷಿಕಮಸ್ತಿ

Love is Gods greatest gift

अहमस्मि योधः
ಅಹಮಸ್ಮಿ ಯೋಧಃ

I am a fighter

एतदपि गमिष्यति
ಏತದಪಿ ಗಮಿಷ್ಯತಿ

This, too, will pass

शाश्वतं जीवनम् , अमरं प्रेम
ಶಾಶ್ವತಂ ಜೀವನಮ್ , ಅಮರಂ ಪ್ರೇಮ

Eternal Life, Undying Passion

शक्तिः दुर्दम्येच्छाशक्त्याः आगच्छति

Strength comes from an indomitable will.

सदैव देवत्वं दर्शयामि

I always manifest divinity

प्रेम शांतिः आनंदश्च

Love,peace and happiness

“अनुगृहिता” अस्म्यहम्

I am blessed

एकं जीवनम्, एकः अवसरः

One life one chance

स्वात्मानं जानीहि

Know thyself

सदैव मम प्रेम

Forever my love

दिव्यः प्रकाशः

Divine light

हस श्वसिहि मंदं गच्छ च

Smile, breathe and go slowly

यात्रायां सखा जीवने करुणा

In travel, a companion, in life, compassion.

प्रेम सत्यमस्ति

Love is truth

प्रतिकूलतायाः शक्तिः

strength through adversity

मा कस्मिंश्चित् विश्वसिहि

Trust nobody

मृत्युः न कदाप्यस्मान्पृथक्करिष्यति

Death will never separate us

सः रक्षतु मयानुरक्तां सर्वान्

May he protect everyone i love

शक्तिः कृपायुक्तं जीवनमस्ति

Strength is having a graceful life

मम जीवनस्य प्रेम

Love of my live

यदाहं जीवामि , अहमाशंसे

while I live, I hope / I will be anxious.

स्वात्मानं बोध

Awaken to your true nature

मम षष्ठमेंद्रियम्

My sixth sense

न कदापि स्वप्नदर्शनात्विरमिष्यामि

I will never stop dreaming

भविष्यकालं मा कथय

Do not predict the future

सहैश्वरेण ममैकात्मता

I am one with god

सर्वं ज्ञानं मयि विद्यते

All that I have to learn is already within me

अहमस्मि पवित्रता ईश्वरः इच्छति

I am the purity god desires

प्रतिकारतमः मार्गः

The path of most resistance

जीव प्रणश्य च पश्चात्तापेन विना

Live and die without regret

अस्मासु प्रत्येकः तस्य नियतेः अधिपतिः

Each of us is master of one’s destiny

प्रेम कुरु यदा शक्नोसि, श्वः न विश्वस्तः

Love when you can, tomorow isn’t trusted.

ईश्वरः मां रक्षति

God protects me

आनंदः अस्ति स्वीकृतिः

Happiness Is Acceptance

सत्यप्रेम शाश्वतमस्ति

Real love is forever

स्वपिष्यामि यदा म्रिये

I will sleep when i die

सारल्यं शक्तिं पक्षौ यच्छति

Sincerity gives wings to stength

अंतः अस्ति प्रारंभः

The End is the Beginning

कालः सर्वं विरोपयति

Time heals everything

सदैव सौंदर्यं पश्य

Always see the beautiful

एतदपि गमिष्यति

This Too Shall Pass

विश्वासः तवात्मनि एव

trust in only yourself

स्वात्मानं प्रति सत्येन वर्ते

I am true to myself

पुनर्जन्मने म्रियामहे

We die to be reborn

तत्परिवर्तनं भव

Be the change

स्वाभाविका भव

Be yourself

सदैव त्वया सह

Always with you

सत्यानंदः अंतरतः विद्यते

True happiness lies within

स्पर्शः विरोपकः अस्ति

To touch is to heal

परिवर्तनमेव स्थिरमस्ति

The only constant is change

(त्वमेव) मम सर्वमसि

(You Are) My Everything

कारुण्येन सह विरोपय

Heal with compassion

मुक्तिः त्वत्तः आगच्छति

freedom comes within yourself

प्रेम सर्वान्‌ जयति

Love conquers all

मा कदापि त्यज

Never give up

यशप्राप्तिः अस्ति नियतिः

Being successful is destined

प्रत्येकश्वासः पारितोषिकमस्ति

each breath is a gift

प्रेम ईश्वरस्य महत्तमपारितोषिकमस्ति

Love is Gods greatest gift

अहमस्मि योधः

I am a fighter

एतदपि गमिष्यति

This, too, will pass

शाश्वतं जीवनम् , अमरं प्रेम

Eternal Life, Undying Passion

शक्तिः दुर्दम्येच्छाशक्त्याः आगच्छति

Strength comes from an indomitable will.

सदैव देवत्वं दर्शयामि

I always manifest divinity

प्रेम शांतिः आनंदश्च

Love,peace and happiness

“अनुगृहिता” अस्म्यहम्

I am blessed

एकं जीवनम्, एकः अवसरः

One life one chance

स्वात्मानं जानीहि

Know thyself

सदैव मम प्रेम

Forever my love

दिव्यः प्रकाशः

Divine light

हस श्वसिहि मंदं गच्छ च

Smile, breathe and go slowly

यात्रायां सखा जीवने करुणा

In travel, a companion, in life, compassion.

प्रेम सत्यमस्ति

Love is truth

प्रतिकूलतायाः शक्तिः

strength through adversity

मा कस्मिंश्चित् विश्वसिहि

Trust nobody

मृत्युः न कदाप्यस्मान्पृथक्करिष्यति

Death will never separate us

सः रक्षतु मयानुरक्तां सर्वान्

May he protect everyone i love

शक्तिः कृपायुक्तं जीवनमस्ति

Strength is having a graceful life

मम जीवनस्य प्रेम

Love of my live

यदाहं जीवामि , अहमाशंसे

while I live, I hope / I will be anxious.

स्वात्मानं बोध

Awaken to your true nature

मम षष्ठमेंद्रियम्

My sixth sense

न कदापि स्वप्नदर्शनात्विरमिष्यामि

I will never stop dreaming

भविष्यकालं मा कथय

Do not predict the future

सहैश्वरेण ममैकात्मता

I am one with god

सर्वं ज्ञानं मयि विद्यते

All that I have to learn is already within me

अहमस्मि पवित्रता ईश्वरः इच्छति

I am the purity god desires

प्रतिकारतमः मार्गः

The path of most resistance

जीव प्रणश्य च पश्चात्तापेन विना

Live and die without regret

अस्मासु प्रत्येकः तस्य नियतेः अधिपतिः

Each of us is master of one’s destiny

प्रेम कुरु यदा शक्नोसि, श्वः न विश्वस्तः

Love when you can, tomorow isn’t trusted.

ईश्वरः मां रक्षति

God protects me

आनंदः अस्ति स्वीकृतिः

Happiness Is Acceptance

सत्यप्रेम शाश्वतमस्ति

Real love is forever

स्वपिष्यामि यदा म्रिये

I will sleep when i die

सारल्यं शक्तिं पक्षौ यच्छति

Sincerity gives wings to stength

अंतः अस्ति प्रारंभः

The End is the Beginning

कालः सर्वं विरोपयति

Time heals everything

सदैव सौंदर्यं पश्य

Always see the beautiful

एतदपि गमिष्यति

This Too Shall Pass

विश्वासः तवात्मनि एव

trust in only yourself

स्वात्मानं प्रति सत्येन वर्ते

I am true to myself

पुनर्जन्मने म्रियामहे

We die to be reborn

तत्परिवर्तनं भव

Be the change

स्वाभाविका भव

Be yourself

सदैव त्वया सह

Always with you

सत्यानंदः अंतरतः विद्यते

True happiness lies within

स्पर्शः विरोपकः अस्ति

To touch is to heal

परिवर्तनमेव स्थिरमस्ति

The only constant is change

(त्वमेव) मम सर्वमसि

(You Are) My Everything

कारुण्येन सह विरोपय

Heal with compassion

मुक्तिः त्वत्तः आगच्छति

freedom comes within yourself

प्रेम सर्वान्‌ जयति

Love conquers all

मा कदापि त्यज

Never give up

यशप्राप्तिः अस्ति नियतिः

Being successful is destined

प्रत्येकश्वासः पारितोषिकमस्ति

each breath is a gift

प्रेम ईश्वरस्य महत्तमपारितोषिकमस्ति

Love is Gods greatest gift

सदैव स्वात्मानं प्रति सत्येन वर्तस्व

Be true to yourself always

प्रेमास्ति मम शक्तिः

Love is my strength

मम नियतिं नियच्छामि

I control my destiny

सर्ववस्तूनि कारणोद्भवानि

Everything happens for a reason

सत्यानंदः अंतरतः विद्यते

True happiness lies within

ईश्वरः मया सहास्तु

God be with me

केवलमीश्वरः मां विज्ञातुं शक्नोति

Only god can judge me / know me.

ते मम हृदयं यच्छामि

I give you my heart

तव गुणान्मा त्यज

Do not leave your values

एतदपि परिवर्तिष्यते

This too will change

ईश्वरे विश्वासं करोमि

in god i trust

परिवर्तितुं शक्तिः

Power to change

मा कदापि वद म्रियस्वेति

Never say die

आत्मानं जानीहि

Know yourself

जीवनं महार्हमस्ति

Life is precious

अनुभवः वास्तविकतास्ति

Perception is Reality

मम शक्तिः त्वत्तः आगच्छति

my strength comes from you

तव परमानंदं मृगयस्व

Find your bliss / hunt your bliss.

तव कर्म नियच्छ

control your karma

जीवनं जीवितुं पश्चात्तापेन विना

To live life without regrets

शांत्यां विरम

Rest in peace

पश्चात्तापः न, भयं न

No regrets,no fear

निरामयमनः निरामयशरीरे

sound mind in sound body

सत्यं प्रशस्यतरं श्रद्धायाः

truth over faith

जीवनमनुरज, दृढं जीव

love life, live hard

सकारणजीवनं जीव

Live a life of purpose

कुटुंबं कीर्त्याः प्राक्‌

Family Before Fame

भयमेवास्ति शत्रुः

Fear is the only enemy

यावच्छ्वासोच्छ्वासं करोमि, आशां करोमि

while i breathe, i hope

क्षमां कर्तुं शक्तिः

Strength to forgive

म्रियंतां जीवतः सर्वे

everything that lives must die

अपयशः नास्ति विकल्पः

Failure is not an option

ब्रह्मम् शरणम् गच्छामि

I am going to the refuge of almighty

सदैव मम हृदये

Forever in my heart

ईश्वरः अस्ति मम शक्तिः

The lord is my strength.

शक्तिः श्रद्धायाः आगच्छति

Strength comes from faith

सदैव शाश्वतं च

Always and forever

सत्यं किमस्ति?

What is truth?

यथार्थपरिपूर्णता अपरिपूर्णा भवतु

true perfection has to be imperfect

सत्यं प्रेम अमरम्

The love never dies

न कंचित् शाश्वतम्

Nothing is permanent

विश्वासघातः तवात्मानं रक्षितुं न शक्नोति

Deceit can’t save your soul

सारल्यं शक्तिं पक्षौ यच्छति

Sincerity gives wings to stength

अंतः अस्ति प्रारंभः

The End is the Beginning

कालः सर्वं विरोपयति

Time heals everything

सदैव सौंदर्यं पश्य

Always see the beautiful

एतदपि गमिष्यति

This Too Shall Pass

विश्वासः तवात्मनि एव

trust in only yourself

स्वात्मानं प्रति सत्येन वर्ते

I am true to myself

पुनर्जन्मने म्रियामहे

We die to be reborn

तत्परिवर्तनं भव

Be the change

स्वाभाविका भव

Be yourself

सदैव त्वया सह

Always with you

सत्यानंदः अंतरतः विद्यते

True happiness lies within

स्पर्शः विरोपकः अस्ति

To touch is to heal

परिवर्तनमेव स्थिरमस्ति

The only constant is change

(त्वमेव) मम सर्वमसि

(You Are) My Everything

कारुण्येन सह विरोपय

Heal with compassion

मुक्तिः त्वत्तः आगच्छति

freedom comes within yourself

प्रेम सर्वान्‌ जयति

Love conquers all

मा कदापि त्यज

Never give up

यशप्राप्तिः अस्ति नियतिः

Being successful is destined

प्रत्येकश्वासः पारितोषिकमस्ति

each breath is a gift

प्रेम ईश्वरस्य महत्तमपारितोषिकमस्ति

Love is Gods greatest gift

सदैव स्वात्मानं प्रति सत्येन वर्तस्व

Be true to yourself always

प्रेमास्ति मम शक्तिः

Love is my strength

मम नियतिं नियच्छामि

I control my destiny

सर्ववस्तूनि कारणोद्भवानि

Everything happens for a reason

सत्यानंदः अंतरतः विद्यते

True happiness lies within

ईश्वरः मया सहास्तु

God be with me

केवलमीश्वरः मां विज्ञातुं शक्नोति

Only god can judge me / know me.

ते मम हृदयं यच्छामि

I give you my heart

तव गुणान्मा त्यज

Do not leave your values

एतदपि परिवर्तिष्यते

This too will change

ईश्वरे विश्वासं करोमि

in god i trust

परिवर्तितुं शक्तिः

Power to change

मा कदापि वद म्रियस्वेति

Never say die

आत्मानं जानीहि

Know yourself

जीवनं महार्हमस्ति

Life is precious

अनुभवः वास्तविकतास्ति

Perception is Reality

मम शक्तिः त्वत्तः आगच्छति

my strength comes from you

तव परमानंदं मृगयस्व

Find your bliss / hunt your bliss.

तव कर्म नियच्छ

control your karma

जीवनं जीवितुं पश्चात्तापेन विना

To live life without regrets

शांत्यां विरम

Rest in peace

पश्चात्तापः न, भयं न

No regrets,no fear

निरामयमनः निरामयशरीरे

sound mind in sound body

सत्यं प्रशस्यतरं श्रद्धायाः

truth over faith

जीवनमनुरज, दृढं जीव

love life, live hard

सकारणजीवनं जीव

Live a life of purpose

कुटुंबं कीर्त्याः प्राक्‌

Family Before Fame

भयमेवास्ति शत्रुः

Fear is the only enemy

यावच्छ्वासोच्छ्वासं करोमि, आशां करोमि

while i breathe, i hope

क्षमां कर्तुं शक्तिः

Strength to forgive

म्रियंतां जीवतः सर्वे

everything that lives must die

अपयशः नास्ति विकल्पः

Failure is not an option

ब्रह्मम् शरणम् गच्छामि

I am going to the refuge of almighty

सदैव मम हृदये

Forever in my heart

ईश्वरः अस्ति मम शक्तिः

The lord is my strength.

शक्तिः श्रद्धायाः आगच्छति

Strength comes from faith

सदैव शाश्वतं च

Always and forever

सत्यं किमस्ति?

What is truth?

यथार्थपरिपूर्णता अपरिपूर्णा भवतु

true perfection has to be imperfect

सत्यं प्रेम अमरम्

The love never dies

न कंचित् शाश्वतम्

Nothing is permanent

विश्वासघातः तवात्मानं रक्षितुं न शक्नोति

Deceit can’t save your soul

नान्येन तूत्तमेनैवालम्

Nothing but the best is good enough

असतो मा सद्गमय

lead me from the unreal to the real

मुंच तव मनः

Free your mind

आत्मदीपः भव

Be your own light

शक्त्याः धैर्यमायाति

From strength comes courage

स्वप्नां द्रष्टुं धैर्यं करवाम

we must dare to dream

सारज्ञः भव

Be realistic

अशक्यस्य पृच्छां कुरु

Demand the Impossible

स्वस्वप्नेषु श्रद्धां कुरु

Believe in ones dreams

स्वात्मानं मुंच

Liberate yourself

नवारंभः अन्यारंभस्यांतादायाति।

Every new beginning comes from some other beginning’s end.

ईश्वरः मम रक्षणकर्ता

God is watching my back OR God is my protector

सत्यं दुःसह्यतमं दुःखम्

Truth is the Most Exquisite Pain

मातृ देवो भव पितृ देवो भव

Honour thy mother as God. Honour thy father as God.

क्रोधात् भवति संमोह: संमोहात् स्मृतिविभ्रम: स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति

From Anger comes Delusion, From Delusion loss of Memory, From loss of Memory the destruction of Discrimination, From the destruction of Discrimination, one Perishes

द्वासुपर्णासयुजासखाया।

dvā suparṇā sayujā sakhāyā।

Two birds live together, and are friends of each other.

दो पंछी जो एक दूसरे के स्नेही हैं, एक साथ रहते हैं।

 Original source – Ṛgveda – Maṇḍala 1 – Sūkta 164 – Hymn 20

द्वासुपर्णासयुजासखायासमानंवृक्षंपरिषस्वजाते।तयोरन्यःपिप्पलंस्वाद्वत्त्यनश्नन्नन्योअभिचाकशीति॥

Transliteration:
dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte।
tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhi cākaśīti॥

English translation:
Two birds, beautiful of wing, close companions, cling to one common tree:
of the two one eats the sweet fruit of the tree, the other eats not but watches his fellow.

भावार्थ:
दो पंछी, जो सुन्दर पंख वाले हैं, एक दूसरे के स्नेही हैं, एक ही वृक्ष पर बैठते हैं।
उनमें से एक उस पेड़ के फल खाता है, तो दूसरा फल न खाते हुए सिर्फ़ बैठा हुआ अपने साथी को देखता है।

संगच्छध्वम्।

saṃ gacchadhvam।

Walk together.

एक साथ चलो।

 Original source – Ṛgveda – Maṇḍala 10 – Sūkta 191 – Hymn 2

संगच्छध्वंसंवदध्वंसंवोमनांसिजानताम्।देवाभागंयथापूर्वेसंजानानाउपासते॥

Transliteration:
saṃ gacchadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām।
devā bhāgaṃ yathā pūrve saṃjānānā upāsate॥

English translation:
Walk together, talk together, let your minds understand together,
like the gods shared their portion of sacrifice.

भावार्थ:
एक साथ चलो, एक साथ बोलो, तुम्हारे मन एक हों,
जैसे प्राचीन समय में देवता यज्ञ में परस्पर भाग लेते थे।

निष्ठाधृतिःसत्यम्।

niṣṭhā dhṛtiḥ satyam।

Dedication, Steadfastness, and Truth.

निष्ठा, स्थिरता और सत्य।

(Motto of the University of Delhi)

नैपुण्यात्विजयोध्रुवम्।

naipuṇyāt vijayo dhruvam।

Skill confirms victory.

नैपुण्य से विजय निश्चित है।

(Motto of the College of Defence Management)

प्रज्ञानंब्रह्म।

prajñānaṃ brahma।

Knowledge is the Absolute.

ज्ञान ही ब्रह्म है।

(Motto of Manipal University and Jawahar Navoday Vidyalay)

बलस्यमूलंविज्ञानम्।

balasya mūlaṃ vijñānam।

Science is the root of power.

बल का मूल विज्ञान है।

(Motto of the DRDO)

बहुजनहितायबहुजनसुखाय।

bahujanahitāya bahujanasukhāya।

For the well-being of many people, for the pleasure of many people.

अधिक लोगों के हित के लिए, अधिक लोगों के सुख के लिए।

(Motto of the All India Radio)

महावेगश्चदृढव्रतः।

mahāvegaśca dṛḍhavrataḥ।

Fast in speed, fast in determination.

महान वेग और दृढ संकल्प।

(Motto of the Thunderbirds Squadron, Indian Air Force)

यतोधर्मस्ततोजयः।

yato dharmastato jayaḥ।

Where is righteousness, there is victory.

जहाँ धर्म है, वहाँ जय है।

(Motto of the Supreme Court of India)

योगक्षेमंवहाम्यहम्।

yogakṣemaṃ vahāmyaham।

I take care of your welfare.

में योगक्षेम वहाता हूँ।

(Motto of the LIC of India and Visvesvaraya National Institute of Technology, Nagpur)

योगस्थःकुरुकर्माणि।

yogasthaḥ kuru karmāṇi।

Do deed situated in Yoga.

योग में स्थित कर्म करो।

(Motto of Kurukshetra University)

रूपान्तरीकरणाय।

rūpāntarīkaraṇāya।

For transformation.

रूपान्तर करने के लिए।

(Motto of St. Xavier’s School, Bokaro)

विद्याविनयेनशोभते।

vidyā vinayena śobhate।

Knowledge shines by humbleness.

विद्या विनय से शोभा देती है।

(Motto of Rajhans Vidyalaya, Mumbai)

विद्ययाऽमृतमश्नुते।

vidyayā’mṛtamaśnute।

Immortality is obtained by knowledge.

विद्या से अमृत की प्राप्ति होती है।

(Motto of Banaras Hindu University, Varanasi)

विद्याददातिविनयम्।

vidyā dadāti vinayam।

Knowledge gives humbleness.

विद्या विनय देती है।

(Motto of Gayatri Vidyapeeth, Haridwar)

विद्यैवसर्वधनम्।

vidyaiva sarvadhanam।

Wisdom is all wealth.

विद्या ही सारा धन है।

(Motto of the University of Moratuwa, Sri Lanka)

विश्वजीवनामृतंज्ञानम्।

viśvajīvanāmṛtaṃ jñānam।

Knowledge is nectar of global life.

विश्व-जीवन का अमृत ज्ञान है।

(Motto of IIITM, Gwalior)

वीरभोग्यावसुन्धरा।

vīrabhogyā vasundharā।

The brave shall inherit the earth.

पृथ्वी वीरों की विरासत है।

(Motto of the Rajputana Rifles, Indian Army)

श्रमंविनाकिमपिसाध्यम्।

śramaṃ vinā na kimapi sādhyam।

Without efforts nothing is possible

श्रम के बिना कुछ भी साध्य नहीं होता।

(Motto of IIT, Roorkee)

सत्यमेवजयते।

satyameva jayate।

Only the Truth triumphs.

सत्य की ही जय होती है।

(National motto of the Republic of India)

 Original Source – Muṇḍakopaniṣad – 3.1.6

सत्यमेवजयतेनानृतंसत्येनपन्थाविततोदेवयानः।येनाक्रमन्त्यृषयोह्याप्तकामायत्रतत्सत्यस्यपरमंनिधानम्॥

Transliteration:
satyameva jayate nānṛtaṃ satyena panthā vitato devayānaḥ।
yenākramantyṛṣayo hyāptakāmā yatra tatsatyasya paramaṃ nidhānam॥

English translation:

Truth alone truimphs, not untruth. By truth is laid out the divine path along which sages,
their desires fulfilled, ascend to where Truth has its supreme abode.

भावार्थ:
सत्य की ही विजय होती है, असत्य की नहीं। सत्य से ही वह दैवी मार्ग जाता है,
जहाँ से ऋषियों ने अपनी इच्छाएँ पूरी की, और उस मार्ग पर चले, जहाँ परम सत्य का निवास-स्थान है।

सत्येसर्वंप्रतिष्ठितम्।

satye sarvaṃ pratiṣṭhitam।

The Truth is the source code of Everything

सत्य में सब कुछ स्थित है।

(Motto of Acharya Nagarjuna University, Guntur)

Original Source

सत्येनधार्यतेपृथ्वीसत्येनतपतेरविः।सत्येनवायवोवान्तिसर्वंसत्येप्रतिष्ठितम्।।
भावार्थ:
सत्य पृथ्वी को धारण करता है, सत्य सूर्य को गर्म करता है, सत्य हवा को उड़ाता है। सब कुछ सत्य पर आधारित है।

सद्रक्षणायखलनिग्रहणाय।

sadrakṣaṇāya khalanigrahaṇāya।

To protect good and to control evil.

सज्जनों के रक्षा और दुष्टों को दंड देने के लिए।

(Motto of Maharashtra Police)

सदैवसर्वोत्तमः।

sadaiva sarvottamaḥ।

Always Supreme.

हमेशा सबसे उत्तम।

(Motto of the Sharks Squadron, Indian Air Force)

सर्वंपश्यामि।

sarvaṃ paśyāmi।

I see everything.

सब देखता हूँ।

(Motto of the Lynx Squadron, Indian Air Force)

सहनाववतुसहनौभुनक्तुसहवीर्यंकरवावहै।तेजस्विनावधीतमस्तुमाविद्विषावहै।शान्तिःशान्तिःशान्तिः॥

Transliteration:
oṃ saha nāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai।
tejasvi nāvadhītamastu mā vidviṣāvahai।
oṃ śāntiḥ śāntiḥ śāntiḥ॥

English translation:
Om. May lord protect us both (the teacher and the student); may lord nourish us both;  may both of us perform valorous actions; may the learning of both of us be bright; let us not hate each other; Om peace, peace, peace.

भावार्थ:
परमेश्वर हम शिष्य और आचार्य दोनों की साथ-साथ रक्षा करें, हम दोनों को साथ-साथ पोषण दें, हम दोनों मिलकर वीरता वाले काम करें, हम दोनों का पढ़ा हुआ तेजस्वी हो, हम दोनों परस्पर द्वेष न करें। ॐ शान्ति, शान्ति, शान्ति।

साहसेवसतिजयश्रीः।

sāhase vasati jayaśrīḥ।

In courage resides victory.

साहस में विजय रहती है।

(Motto of the Wolfpack Squadron, Indian Air Force)

Why Choose Us for your Sanskrit Tattoo in Bangalore?

  1. Masterful Calligraphy Artists: Our talented team of calligraphy artists is skilled in the art of transforming Sanskrit phrases, names, and quotes into breathtaking visual representations. They pay meticulous attention to detail, ensuring that every curve and line conveys the essence of the message.
  2. Tailored to Your Story: Your journey is unique, and so should be your tattoo. Whether you’re seeking a tattoo that embodies your spiritual beliefs, a phrase that holds deep personal significance, or a design that celebrates your individuality, we work closely with you to bring your vision to life.
  3. Meaningful Designs: We understand the importance of the content and its accurate representation. Our experts are well-versed in Sanskrit and its cultural nuances, ensuring that your tattoo holds the intended meaning and cultural authenticity.
  4. Hygiene and Safety: Your safety is of paramount importance to us. We adhere to the highest standards of cleanliness and hygiene, using sterilized equipment and maintaining a sanitized environment throughout the tattooing process.
  5. Bangalore’s Trusted Tattoo Destination: With years of experience and a strong reputation, Eternal Expression has become a trusted name in the Bangalore tattoo scene. Our satisfied clients speak volumes about our dedication to quality and customer satisfaction.

Getting Started

Embarking on your journey to get a customized Sanskrit calligraphy tattoo is easy:

  1. Consultation: Reach out to us for a consultation. We’ll discuss your ideas, preferences, and any specific details you have in mind.
  2. Design Creation: Our artists will craft a design that aligns with your vision. You’ll have the opportunity to review and provide feedback until it’s perfect.
  3. Tattooing: Once the design is finalized, our skilled artists will bring it to life on your skin, using their expertise to ensure a comfortable and unforgettable experience.
  4. Aftercare: We provide comprehensive aftercare instructions to ensure that your tattoo heals beautifully and retains its vibrancy for years to come.

Contact Us

Ready to embark on a journey of self-expression through art? Contact us today to schedule your consultation and take the first step toward your customized Sanskrit calligraphy tattoo. Eternal Expression is honored to be a part of your meaningful life story.

Eternal Expression – Where Art and Spirituality Converge

Share